சனி, 17 ஆகஸ்ட், 2013

gītārthasaṅgrahaḥ

ராதே கிருஷ்ணா 18-08-2013

||gītārthasaṅgrahaḥ||

yatpadāmbhōruhadhyānavidhvastāśēṣakalmaṣaḥ|
vastutāmupayātō'haṃ yāmunēyaṃ namāmi tam||
svadharmajñānavairagyasādhyabhaktyēkagōcaraḥ|
nārāyaṇaḥ paraṃ brahma gītāśāstrē samīritaḥ||1||
jñānakarmātmikē nēṣṭē yōgalakṣyē susaṃskṛtē|
ātmānubhōtisiddhyarthē pūrvaṣaṭkēna cōditē||2||
madhyamē bhagavattattvayā'tha''tmyāvāptisiddhayē|
jñānakarmābhinirvartyō bhaktiyōgaḥ prakīrtitaḥ||3||
pradhānapuruṣavyaktasarvēśvaravivēcanam|
karmadhīrbhaktirityādi pōrvasēṣō'ntimōditaḥ||4||
asthānasnēhakārpaṇyadharmādharmadhiyā''kulam|
pārthaṃ prapannamuddiśya śāstrāvataraṇaṃ kṛtam||5||
nityātmāsaṅgakarmēhāgōcarā saṅkhyayōgadhīḥ|
dvitīyē sthitadhīlakṣā prōktā tanmōhaśāntayē||6||
asaktyā lōkarakṣāyai guṇēṣvārōpya kartṛtām|
sarvēśvarē vā nyasyōktā tṛtīyē karmakāryatā||7||
prasaṅgāt svasvabhāvōktiḥ karmaṇō'karmatā'sya ca|
bhēdā jñānasya māhatmyaṃ caturthādhyāya ucyatē||8||
karmayōgasya saukaryaṃ śaighryaṃ kāścana tadvidhāḥ|
brahmajñānaprakāraśca pañcamādhyāya ucyatē||9||
yōgābhyāsavidhiryōgī caturdhā yōgasādhanam|
yōgasiddhiḥ svayōgasya pāramyaṃ ṣaṣṭa ucyatē||10||
svayā'tha''tmyaṃ prakṛtyāsya tirōdhiḥ śaraṇāgatiḥ|
bhaktabhēdaḥ prabuddhasya śraiṣṭyaṃ saptama ucyatē||11||
aiśvaryā'kṣarayā'tha''tmyabhagavaccaraṇārthinām|
vēdhyōpādēyabhāvānāmaṣṭamē bhēda ucyatē||12||
svamāhātmyaṃ manuṣyatvē paratvaṃ ca mahātmanām|
viśēṣō navamē yōgō bhaktirūpaḥ prakīrtitaḥ||13||
svakalyāṇaguṇānantyakṛtsnasvādhīnatāmatiḥ|
bhaktyutpattivivṛddhyarthā vistīrṇā daśamōditā||14||
ēkādaśē svayā'tha''tmyasākṣātkārāvalōkanam|
dattamuktaṃ vidiprāptyōrbhaktyēkōpāyatā tathā||15||
bhaktēḥ śrāṣṭyamupāyōktiraśaktasya''tmaniṣṭatā|
tatprakārastvatiprītiḥ bhaktērdvādaśa ucyatē||16||
dēhasvarūpamātmāptihēturātmaviśōdhanam|
bandhahēturvivēkaśca trayōdaśa udīryatē||17||
guṇabandhavidhā tēṣāṃ kartṛtvaṃ tannivartanam|
gatitrayasvamūlatvaṃ caturdaśa udīryatē||18||
acinmiśrādviśuddhācca cētanāt puruṣōttamaḥ|
vyāpanādbharanāt svamyadanyaḥ pañcadaśōditaḥ||19||
dēvāsuravibhagōktipūrvikā śāstravaśyatā|
tattvanuṣṭānavijñānasthēmnē ṣōḍaśa ucyatē||20||
aśāstramāsuraṃ kṛtsnaṃ śāstrīyaṃ guṇataḥ pṛthak|
lakṣaṇaṃ śāstrasiddhasya tridhā saptadaśōditam||21||
īśvarē kartṛtābuddhiḥ sattvōpādēyatā'ntimē|
svakarmapariṇāmaśca śāstrasārārtha ucyatē||22||
karmayōgastapastīrthadānayajñādisēvanam|
jñānayōgō jitasvāntaiḥ pariśuddhātmani sthitiḥ||23||
bhaktiyōgaḥ paraikāntaprītyā dhyānādiṣu sthitiḥ|
trayāṇāmapi yōgānāṃ tribhiranyōnyasaṅgamaḥ||24||
nityanaimittikānāṃ ca parārādhanarūpiṇām|
ātmadhaṣṭēsrayō'pyētē yōgadvārēṇa sādhakāḥ||25||
nirastanikhilājñānō dṛṣṭvā''tmānaṃ parānugam|
pratilabhya parāṃ bhaktiṃ tayaiva''pnōti tatpadam||26||
bhaktiyōgastadarthī cēt samagraiśvaryasādhakaḥ|
ātmārthī cēt trayō'pyētē tatkaivalyasya sādhakāḥ||27||
ēkāntyaṃ bhagavatyēṣāṃ samānamadhikāriṇām|
yāvatprāpti parārthī cēt tadēvātyantamaśnutē||28||
jñānī tu paramaikantī tadāyattatmajīvanaḥ|
tatsaṃślēṣaviyōgaikasukhaduḥkhastadēkadhīḥ||29||
bhagavad\mbōx{}dhyānayōgōktivandanastutikīrtanaiḥ|
labdhātmā tandataprāṇamanōbuddhīndriyakriyāḥ||30||
nijakarmādi bhaktyantaṃ kuryāt prītyaiva kāritaḥ|
upāyatāṃ parityajya nyasyēddhēvē tu tāmabhīḥ||31||
ēkāntātyantadāsyaikaratistatpadamāpnuyāt|
tatpradhānamidam śāstramiti gītārthasaṅgrahaḥ||32||

||iti śrī yāmunācāryaviracitaṃ gītarthasaṅgrahaḥ sampūrṇaḥ||

கருத்துகள் இல்லை:

கருத்துரையிடுக